A 978-49 Guhyakālīdevīsahasranāmaśrutirahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/49
Title: Guhyakālīdevīsahasranāmaśrutirahasya
Dimensions: 17.6 x 8.6 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/26
Remarks:


Reel No. A 978-49 Inventory No. 40689

Title Guhyakālīdevīsahasranāmaśrutirahasya

Remarks ascribed to Hāhārāvatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 17.6 x 8.6 cm

Binding Hole none

Folios 19

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation gu. ma. and in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/26

Manuscript Features

Excerpts

Beginning

❖ oṃ namo maṃgalāyai ||

śrīsadāśiva uvāca ||

oṃ namas tribhuvaneśāya brahmaṇe viśvarūpiṇe ||

īśvarāya pareśāya gurave śivarūpiṇe || 1 ||

yasyāḥ prasādād devopi sarvvajñaḥ saśivo bhavet ||

tāṃ naumi pareśānīṃ sarvavyāpiṇīm īśvarīṃ || 2 ||

brahmāṇḍakoṭilakṣāṇa (!) bhasmasāt kurute yayā ||

tāṃ kālagrāsaniratāṃ guhyakālīṃ namāmy ahaṃ || 3 || (fol. 1v1–5)

End

trailokyarakṣaṇaratāṃ maṃgalāṃ praṇamāmy ahaṃ ||

guhyakālīṃ maṃgalāñ ca siddhikālījayeśvarīṃ ||

carcikāṃ tripureśiñ ca kālīñ ca bhuvaneśvarīṃ ||

śrīmaṃgalāṃ mahākālīṃ nirvāṇapadadāyinīṃ ||

mokṣadāṃ rājyadāṃ nityāṃ navavaktrāṃ parāṃ bhaje || || (fol. 19r5–19v1)

Colophon

iti śrīhāhārāvamahātantre ṣaṭtriṃśatisāhasre mahātharvasaṃhitāyāṃ śivapārvatisāmarasya (!) śrīguhyakālikādevyāḥ sahasranāmaśrutirahasyaṃ sampūrṇam || śubham astu || || śrīguhyakālīdevyāḥ prītir astu || || śubhaṃ || ❖ || śubhaṃ || ❖ || śubhaṃ || ❖ || (fol. 19v1–4)

Microfilm Details

Reel No. A 978/49

Date of Filming 25-01-1985

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks the exposures of the manuscript are out of focus

Catalogued by RT

Date 04-04-2005

Bibliography