A 978-49 Guhyakālīdevīsahasranāmaśrutirahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/49
Title: Guhyakālīdevīsahasranāmaśrutirahasya
Dimensions: 17.6 x 8.6 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/26
Remarks:
Reel No. A 978-49 Inventory No. 40689
Title Guhyakālīdevīsahasranāmaśrutirahasya
Remarks ascribed to Hāhārāvatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 17.6 x 8.6 cm
Binding Hole none
Folios 19
Lines per Folio 7
Foliation figures in the upper left-hand margin of the verso under the abbreviation gu. ma. and in the lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/26
Manuscript Features
Excerpts
Beginning
❖ oṃ namo maṃgalāyai ||
śrīsadāśiva uvāca ||
oṃ namas tribhuvaneśāya brahmaṇe viśvarūpiṇe ||
īśvarāya pareśāya gurave śivarūpiṇe || 1 ||
yasyāḥ prasādād devopi sarvvajñaḥ saśivo bhavet ||
tāṃ naumi pareśānīṃ sarvavyāpiṇīm īśvarīṃ || 2 ||
brahmāṇḍakoṭilakṣāṇa (!) bhasmasāt kurute yayā ||
tāṃ kālagrāsaniratāṃ guhyakālīṃ namāmy ahaṃ || 3 || (fol. 1v1–5)
End
trailokyarakṣaṇaratāṃ maṃgalāṃ praṇamāmy ahaṃ ||
guhyakālīṃ maṃgalāñ ca siddhikālījayeśvarīṃ ||
carcikāṃ tripureśiñ ca kālīñ ca bhuvaneśvarīṃ ||
śrīmaṃgalāṃ mahākālīṃ nirvāṇapadadāyinīṃ ||
mokṣadāṃ rājyadāṃ nityāṃ navavaktrāṃ parāṃ bhaje || || (fol. 19r5–19v1)
Colophon
iti śrīhāhārāvamahātantre ṣaṭtriṃśatisāhasre mahātharvasaṃhitāyāṃ śivapārvatisāmarasya (!) śrīguhyakālikādevyāḥ sahasranāmaśrutirahasyaṃ sampūrṇam || śubham astu || || śrīguhyakālīdevyāḥ prītir astu || || śubhaṃ || ❖ || śubhaṃ || ❖ || śubhaṃ || ❖ || (fol. 19v1–4)
Microfilm Details
Reel No. A 978/49
Date of Filming 25-01-1985
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks the exposures of the manuscript are out of focus
Catalogued by RT
Date 04-04-2005
Bibliography